| Singular | Dual | Plural |
Nominativo |
भरतशार्दूलः
bharataśārdūlaḥ
|
भरतशार्दूलौ
bharataśārdūlau
|
भरतशार्दूलाः
bharataśārdūlāḥ
|
Vocativo |
भरतशार्दूल
bharataśārdūla
|
भरतशार्दूलौ
bharataśārdūlau
|
भरतशार्दूलाः
bharataśārdūlāḥ
|
Acusativo |
भरतशार्दूलम्
bharataśārdūlam
|
भरतशार्दूलौ
bharataśārdūlau
|
भरतशार्दूलान्
bharataśārdūlān
|
Instrumental |
भरतशार्दूलेन
bharataśārdūlena
|
भरतशार्दूलाभ्याम्
bharataśārdūlābhyām
|
भरतशार्दूलैः
bharataśārdūlaiḥ
|
Dativo |
भरतशार्दूलाय
bharataśārdūlāya
|
भरतशार्दूलाभ्याम्
bharataśārdūlābhyām
|
भरतशार्दूलेभ्यः
bharataśārdūlebhyaḥ
|
Ablativo |
भरतशार्दूलात्
bharataśārdūlāt
|
भरतशार्दूलाभ्याम्
bharataśārdūlābhyām
|
भरतशार्दूलेभ्यः
bharataśārdūlebhyaḥ
|
Genitivo |
भरतशार्दूलस्य
bharataśārdūlasya
|
भरतशार्दूलयोः
bharataśārdūlayoḥ
|
भरतशार्दूलानाम्
bharataśārdūlānām
|
Locativo |
भरतशार्दूले
bharataśārdūle
|
भरतशार्दूलयोः
bharataśārdūlayoḥ
|
भरतशार्दूलेषु
bharataśārdūleṣu
|