| Singular | Dual | Plural |
Nominative |
भरतशास्त्रम्
bharataśāstram
|
भरतशास्त्रे
bharataśāstre
|
भरतशास्त्राणि
bharataśāstrāṇi
|
Vocative |
भरतशास्त्र
bharataśāstra
|
भरतशास्त्रे
bharataśāstre
|
भरतशास्त्राणि
bharataśāstrāṇi
|
Accusative |
भरतशास्त्रम्
bharataśāstram
|
भरतशास्त्रे
bharataśāstre
|
भरतशास्त्राणि
bharataśāstrāṇi
|
Instrumental |
भरतशास्त्रेण
bharataśāstreṇa
|
भरतशास्त्राभ्याम्
bharataśāstrābhyām
|
भरतशास्त्रैः
bharataśāstraiḥ
|
Dative |
भरतशास्त्राय
bharataśāstrāya
|
भरतशास्त्राभ्याम्
bharataśāstrābhyām
|
भरतशास्त्रेभ्यः
bharataśāstrebhyaḥ
|
Ablative |
भरतशास्त्रात्
bharataśāstrāt
|
भरतशास्त्राभ्याम्
bharataśāstrābhyām
|
भरतशास्त्रेभ्यः
bharataśāstrebhyaḥ
|
Genitive |
भरतशास्त्रस्य
bharataśāstrasya
|
भरतशास्त्रयोः
bharataśāstrayoḥ
|
भरतशास्त्राणाम्
bharataśāstrāṇām
|
Locative |
भरतशास्त्रे
bharataśāstre
|
भरतशास्त्रयोः
bharataśāstrayoḥ
|
भरतशास्त्रेषु
bharataśāstreṣu
|