| Singular | Dual | Plural |
Nominativo |
भरतशास्त्रम्
bharataśāstram
|
भरतशास्त्रे
bharataśāstre
|
भरतशास्त्राणि
bharataśāstrāṇi
|
Vocativo |
भरतशास्त्र
bharataśāstra
|
भरतशास्त्रे
bharataśāstre
|
भरतशास्त्राणि
bharataśāstrāṇi
|
Acusativo |
भरतशास्त्रम्
bharataśāstram
|
भरतशास्त्रे
bharataśāstre
|
भरतशास्त्राणि
bharataśāstrāṇi
|
Instrumental |
भरतशास्त्रेण
bharataśāstreṇa
|
भरतशास्त्राभ्याम्
bharataśāstrābhyām
|
भरतशास्त्रैः
bharataśāstraiḥ
|
Dativo |
भरतशास्त्राय
bharataśāstrāya
|
भरतशास्त्राभ्याम्
bharataśāstrābhyām
|
भरतशास्त्रेभ्यः
bharataśāstrebhyaḥ
|
Ablativo |
भरतशास्त्रात्
bharataśāstrāt
|
भरतशास्त्राभ्याम्
bharataśāstrābhyām
|
भरतशास्त्रेभ्यः
bharataśāstrebhyaḥ
|
Genitivo |
भरतशास्त्रस्य
bharataśāstrasya
|
भरतशास्त्रयोः
bharataśāstrayoḥ
|
भरतशास्त्राणाम्
bharataśāstrāṇām
|
Locativo |
भरतशास्त्रे
bharataśāstre
|
भरतशास्त्रयोः
bharataśāstrayoḥ
|
भरतशास्त्रेषु
bharataśāstreṣu
|