Sanskrit tools

Sanskrit declension


Declension of भरतश्रेष्ठ bharataśreṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतश्रेष्ठः bharataśreṣṭhaḥ
भरतश्रेष्ठौ bharataśreṣṭhau
भरतश्रेष्ठाः bharataśreṣṭhāḥ
Vocative भरतश्रेष्ठ bharataśreṣṭha
भरतश्रेष्ठौ bharataśreṣṭhau
भरतश्रेष्ठाः bharataśreṣṭhāḥ
Accusative भरतश्रेष्ठम् bharataśreṣṭham
भरतश्रेष्ठौ bharataśreṣṭhau
भरतश्रेष्ठान् bharataśreṣṭhān
Instrumental भरतश्रेष्ठेन bharataśreṣṭhena
भरतश्रेष्ठाभ्याम् bharataśreṣṭhābhyām
भरतश्रेष्ठैः bharataśreṣṭhaiḥ
Dative भरतश्रेष्ठाय bharataśreṣṭhāya
भरतश्रेष्ठाभ्याम् bharataśreṣṭhābhyām
भरतश्रेष्ठेभ्यः bharataśreṣṭhebhyaḥ
Ablative भरतश्रेष्ठात् bharataśreṣṭhāt
भरतश्रेष्ठाभ्याम् bharataśreṣṭhābhyām
भरतश्रेष्ठेभ्यः bharataśreṣṭhebhyaḥ
Genitive भरतश्रेष्ठस्य bharataśreṣṭhasya
भरतश्रेष्ठयोः bharataśreṣṭhayoḥ
भरतश्रेष्ठानाम् bharataśreṣṭhānām
Locative भरतश्रेष्ठे bharataśreṣṭhe
भरतश्रेष्ठयोः bharataśreṣṭhayoḥ
भरतश्रेष्ठेषु bharataśreṣṭheṣu