| Singular | Dual | Plural |
Nominativo |
भरतश्रेष्ठः
bharataśreṣṭhaḥ
|
भरतश्रेष्ठौ
bharataśreṣṭhau
|
भरतश्रेष्ठाः
bharataśreṣṭhāḥ
|
Vocativo |
भरतश्रेष्ठ
bharataśreṣṭha
|
भरतश्रेष्ठौ
bharataśreṣṭhau
|
भरतश्रेष्ठाः
bharataśreṣṭhāḥ
|
Acusativo |
भरतश्रेष्ठम्
bharataśreṣṭham
|
भरतश्रेष्ठौ
bharataśreṣṭhau
|
भरतश्रेष्ठान्
bharataśreṣṭhān
|
Instrumental |
भरतश्रेष्ठेन
bharataśreṣṭhena
|
भरतश्रेष्ठाभ्याम्
bharataśreṣṭhābhyām
|
भरतश्रेष्ठैः
bharataśreṣṭhaiḥ
|
Dativo |
भरतश्रेष्ठाय
bharataśreṣṭhāya
|
भरतश्रेष्ठाभ्याम्
bharataśreṣṭhābhyām
|
भरतश्रेष्ठेभ्यः
bharataśreṣṭhebhyaḥ
|
Ablativo |
भरतश्रेष्ठात्
bharataśreṣṭhāt
|
भरतश्रेष्ठाभ्याम्
bharataśreṣṭhābhyām
|
भरतश्रेष्ठेभ्यः
bharataśreṣṭhebhyaḥ
|
Genitivo |
भरतश्रेष्ठस्य
bharataśreṣṭhasya
|
भरतश्रेष्ठयोः
bharataśreṣṭhayoḥ
|
भरतश्रेष्ठानाम्
bharataśreṣṭhānām
|
Locativo |
भरतश्रेष्ठे
bharataśreṣṭhe
|
भरतश्रेष्ठयोः
bharataśreṣṭhayoḥ
|
भरतश्रेष्ठेषु
bharataśreṣṭheṣu
|