Sanskrit tools

Sanskrit declension


Declension of भरतसत्तम bharatasattama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतसत्तमः bharatasattamaḥ
भरतसत्तमौ bharatasattamau
भरतसत्तमाः bharatasattamāḥ
Vocative भरतसत्तम bharatasattama
भरतसत्तमौ bharatasattamau
भरतसत्तमाः bharatasattamāḥ
Accusative भरतसत्तमम् bharatasattamam
भरतसत्तमौ bharatasattamau
भरतसत्तमान् bharatasattamān
Instrumental भरतसत्तमेन bharatasattamena
भरतसत्तमाभ्याम् bharatasattamābhyām
भरतसत्तमैः bharatasattamaiḥ
Dative भरतसत्तमाय bharatasattamāya
भरतसत्तमाभ्याम् bharatasattamābhyām
भरतसत्तमेभ्यः bharatasattamebhyaḥ
Ablative भरतसत्तमात् bharatasattamāt
भरतसत्तमाभ्याम् bharatasattamābhyām
भरतसत्तमेभ्यः bharatasattamebhyaḥ
Genitive भरतसत्तमस्य bharatasattamasya
भरतसत्तमयोः bharatasattamayoḥ
भरतसत्तमानाम् bharatasattamānām
Locative भरतसत्तमे bharatasattame
भरतसत्तमयोः bharatasattamayoḥ
भरतसत्तमेषु bharatasattameṣu