| Singular | Dual | Plural |
Nominativo |
भरतसत्तमः
bharatasattamaḥ
|
भरतसत्तमौ
bharatasattamau
|
भरतसत्तमाः
bharatasattamāḥ
|
Vocativo |
भरतसत्तम
bharatasattama
|
भरतसत्तमौ
bharatasattamau
|
भरतसत्तमाः
bharatasattamāḥ
|
Acusativo |
भरतसत्तमम्
bharatasattamam
|
भरतसत्तमौ
bharatasattamau
|
भरतसत्तमान्
bharatasattamān
|
Instrumental |
भरतसत्तमेन
bharatasattamena
|
भरतसत्तमाभ्याम्
bharatasattamābhyām
|
भरतसत्तमैः
bharatasattamaiḥ
|
Dativo |
भरतसत्तमाय
bharatasattamāya
|
भरतसत्तमाभ्याम्
bharatasattamābhyām
|
भरतसत्तमेभ्यः
bharatasattamebhyaḥ
|
Ablativo |
भरतसत्तमात्
bharatasattamāt
|
भरतसत्तमाभ्याम्
bharatasattamābhyām
|
भरतसत्तमेभ्यः
bharatasattamebhyaḥ
|
Genitivo |
भरतसत्तमस्य
bharatasattamasya
|
भरतसत्तमयोः
bharatasattamayoḥ
|
भरतसत्तमानाम्
bharatasattamānām
|
Locativo |
भरतसत्तमे
bharatasattame
|
भरतसत्तमयोः
bharatasattamayoḥ
|
भरतसत्तमेषु
bharatasattameṣu
|