Sanskrit tools

Sanskrit declension


Declension of भरतसेन bharatasena, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतसेनः bharatasenaḥ
भरतसेनौ bharatasenau
भरतसेनाः bharatasenāḥ
Vocative भरतसेन bharatasena
भरतसेनौ bharatasenau
भरतसेनाः bharatasenāḥ
Accusative भरतसेनम् bharatasenam
भरतसेनौ bharatasenau
भरतसेनान् bharatasenān
Instrumental भरतसेनेन bharatasenena
भरतसेनाभ्याम् bharatasenābhyām
भरतसेनैः bharatasenaiḥ
Dative भरतसेनाय bharatasenāya
भरतसेनाभ्याम् bharatasenābhyām
भरतसेनेभ्यः bharatasenebhyaḥ
Ablative भरतसेनात् bharatasenāt
भरतसेनाभ्याम् bharatasenābhyām
भरतसेनेभ्यः bharatasenebhyaḥ
Genitive भरतसेनस्य bharatasenasya
भरतसेनयोः bharatasenayoḥ
भरतसेनानाम् bharatasenānām
Locative भरतसेने bharatasene
भरतसेनयोः bharatasenayoḥ
भरतसेनेषु bharataseneṣu