| Singular | Dual | Plural |
Nominativo |
भरतसेनः
bharatasenaḥ
|
भरतसेनौ
bharatasenau
|
भरतसेनाः
bharatasenāḥ
|
Vocativo |
भरतसेन
bharatasena
|
भरतसेनौ
bharatasenau
|
भरतसेनाः
bharatasenāḥ
|
Acusativo |
भरतसेनम्
bharatasenam
|
भरतसेनौ
bharatasenau
|
भरतसेनान्
bharatasenān
|
Instrumental |
भरतसेनेन
bharatasenena
|
भरतसेनाभ्याम्
bharatasenābhyām
|
भरतसेनैः
bharatasenaiḥ
|
Dativo |
भरतसेनाय
bharatasenāya
|
भरतसेनाभ्याम्
bharatasenābhyām
|
भरतसेनेभ्यः
bharatasenebhyaḥ
|
Ablativo |
भरतसेनात्
bharatasenāt
|
भरतसेनाभ्याम्
bharatasenābhyām
|
भरतसेनेभ्यः
bharatasenebhyaḥ
|
Genitivo |
भरतसेनस्य
bharatasenasya
|
भरतसेनयोः
bharatasenayoḥ
|
भरतसेनानाम्
bharatasenānām
|
Locativo |
भरतसेने
bharatasene
|
भरतसेनयोः
bharatasenayoḥ
|
भरतसेनेषु
bharataseneṣu
|