Sanskrit tools

Sanskrit declension


Declension of भरताग्रज bharatāgraja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरताग्रजः bharatāgrajaḥ
भरताग्रजौ bharatāgrajau
भरताग्रजाः bharatāgrajāḥ
Vocative भरताग्रज bharatāgraja
भरताग्रजौ bharatāgrajau
भरताग्रजाः bharatāgrajāḥ
Accusative भरताग्रजम् bharatāgrajam
भरताग्रजौ bharatāgrajau
भरताग्रजान् bharatāgrajān
Instrumental भरताग्रजेन bharatāgrajena
भरताग्रजाभ्याम् bharatāgrajābhyām
भरताग्रजैः bharatāgrajaiḥ
Dative भरताग्रजाय bharatāgrajāya
भरताग्रजाभ्याम् bharatāgrajābhyām
भरताग्रजेभ्यः bharatāgrajebhyaḥ
Ablative भरताग्रजात् bharatāgrajāt
भरताग्रजाभ्याम् bharatāgrajābhyām
भरताग्रजेभ्यः bharatāgrajebhyaḥ
Genitive भरताग्रजस्य bharatāgrajasya
भरताग्रजयोः bharatāgrajayoḥ
भरताग्रजानाम् bharatāgrajānām
Locative भरताग्रजे bharatāgraje
भरताग्रजयोः bharatāgrajayoḥ
भरताग्रजेषु bharatāgrajeṣu