| Singular | Dual | Plural |
Nominative |
भरताग्रजः
bharatāgrajaḥ
|
भरताग्रजौ
bharatāgrajau
|
भरताग्रजाः
bharatāgrajāḥ
|
Vocative |
भरताग्रज
bharatāgraja
|
भरताग्रजौ
bharatāgrajau
|
भरताग्रजाः
bharatāgrajāḥ
|
Accusative |
भरताग्रजम्
bharatāgrajam
|
भरताग्रजौ
bharatāgrajau
|
भरताग्रजान्
bharatāgrajān
|
Instrumental |
भरताग्रजेन
bharatāgrajena
|
भरताग्रजाभ्याम्
bharatāgrajābhyām
|
भरताग्रजैः
bharatāgrajaiḥ
|
Dative |
भरताग्रजाय
bharatāgrajāya
|
भरताग्रजाभ्याम्
bharatāgrajābhyām
|
भरताग्रजेभ्यः
bharatāgrajebhyaḥ
|
Ablative |
भरताग्रजात्
bharatāgrajāt
|
भरताग्रजाभ्याम्
bharatāgrajābhyām
|
भरताग्रजेभ्यः
bharatāgrajebhyaḥ
|
Genitive |
भरताग्रजस्य
bharatāgrajasya
|
भरताग्रजयोः
bharatāgrajayoḥ
|
भरताग्रजानाम्
bharatāgrajānām
|
Locative |
भरताग्रजे
bharatāgraje
|
भरताग्रजयोः
bharatāgrajayoḥ
|
भरताग्रजेषु
bharatāgrajeṣu
|