| Singular | Dual | Plural |
Nominativo |
भरताग्रजः
bharatāgrajaḥ
|
भरताग्रजौ
bharatāgrajau
|
भरताग्रजाः
bharatāgrajāḥ
|
Vocativo |
भरताग्रज
bharatāgraja
|
भरताग्रजौ
bharatāgrajau
|
भरताग्रजाः
bharatāgrajāḥ
|
Acusativo |
भरताग्रजम्
bharatāgrajam
|
भरताग्रजौ
bharatāgrajau
|
भरताग्रजान्
bharatāgrajān
|
Instrumental |
भरताग्रजेन
bharatāgrajena
|
भरताग्रजाभ्याम्
bharatāgrajābhyām
|
भरताग्रजैः
bharatāgrajaiḥ
|
Dativo |
भरताग्रजाय
bharatāgrajāya
|
भरताग्रजाभ्याम्
bharatāgrajābhyām
|
भरताग्रजेभ्यः
bharatāgrajebhyaḥ
|
Ablativo |
भरताग्रजात्
bharatāgrajāt
|
भरताग्रजाभ्याम्
bharatāgrajābhyām
|
भरताग्रजेभ्यः
bharatāgrajebhyaḥ
|
Genitivo |
भरताग्रजस्य
bharatāgrajasya
|
भरताग्रजयोः
bharatāgrajayoḥ
|
भरताग्रजानाम्
bharatāgrajānām
|
Locativo |
भरताग्रजे
bharatāgraje
|
भरताग्रजयोः
bharatāgrajayoḥ
|
भरताग्रजेषु
bharatāgrajeṣu
|