Sanskrit tools

Sanskrit declension


Declension of भरतावास bharatāvāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतावासः bharatāvāsaḥ
भरतावासौ bharatāvāsau
भरतावासाः bharatāvāsāḥ
Vocative भरतावास bharatāvāsa
भरतावासौ bharatāvāsau
भरतावासाः bharatāvāsāḥ
Accusative भरतावासम् bharatāvāsam
भरतावासौ bharatāvāsau
भरतावासान् bharatāvāsān
Instrumental भरतावासेन bharatāvāsena
भरतावासाभ्याम् bharatāvāsābhyām
भरतावासैः bharatāvāsaiḥ
Dative भरतावासाय bharatāvāsāya
भरतावासाभ्याम् bharatāvāsābhyām
भरतावासेभ्यः bharatāvāsebhyaḥ
Ablative भरतावासात् bharatāvāsāt
भरतावासाभ्याम् bharatāvāsābhyām
भरतावासेभ्यः bharatāvāsebhyaḥ
Genitive भरतावासस्य bharatāvāsasya
भरतावासयोः bharatāvāsayoḥ
भरतावासानाम् bharatāvāsānām
Locative भरतावासे bharatāvāse
भरतावासयोः bharatāvāsayoḥ
भरतावासेषु bharatāvāseṣu