| Singular | Dual | Plural |
Nominativo |
भरतावासः
bharatāvāsaḥ
|
भरतावासौ
bharatāvāsau
|
भरतावासाः
bharatāvāsāḥ
|
Vocativo |
भरतावास
bharatāvāsa
|
भरतावासौ
bharatāvāsau
|
भरतावासाः
bharatāvāsāḥ
|
Acusativo |
भरतावासम्
bharatāvāsam
|
भरतावासौ
bharatāvāsau
|
भरतावासान्
bharatāvāsān
|
Instrumental |
भरतावासेन
bharatāvāsena
|
भरतावासाभ्याम्
bharatāvāsābhyām
|
भरतावासैः
bharatāvāsaiḥ
|
Dativo |
भरतावासाय
bharatāvāsāya
|
भरतावासाभ्याम्
bharatāvāsābhyām
|
भरतावासेभ्यः
bharatāvāsebhyaḥ
|
Ablativo |
भरतावासात्
bharatāvāsāt
|
भरतावासाभ्याम्
bharatāvāsābhyām
|
भरतावासेभ्यः
bharatāvāsebhyaḥ
|
Genitivo |
भरतावासस्य
bharatāvāsasya
|
भरतावासयोः
bharatāvāsayoḥ
|
भरतावासानाम्
bharatāvāsānām
|
Locativo |
भरतावासे
bharatāvāse
|
भरतावासयोः
bharatāvāsayoḥ
|
भरतावासेषु
bharatāvāseṣu
|