| Singular | Dual | Plural |
Nominative |
भरताश्रमः
bharatāśramaḥ
|
भरताश्रमौ
bharatāśramau
|
भरताश्रमाः
bharatāśramāḥ
|
Vocative |
भरताश्रम
bharatāśrama
|
भरताश्रमौ
bharatāśramau
|
भरताश्रमाः
bharatāśramāḥ
|
Accusative |
भरताश्रमम्
bharatāśramam
|
भरताश्रमौ
bharatāśramau
|
भरताश्रमान्
bharatāśramān
|
Instrumental |
भरताश्रमेण
bharatāśrameṇa
|
भरताश्रमाभ्याम्
bharatāśramābhyām
|
भरताश्रमैः
bharatāśramaiḥ
|
Dative |
भरताश्रमाय
bharatāśramāya
|
भरताश्रमाभ्याम्
bharatāśramābhyām
|
भरताश्रमेभ्यः
bharatāśramebhyaḥ
|
Ablative |
भरताश्रमात्
bharatāśramāt
|
भरताश्रमाभ्याम्
bharatāśramābhyām
|
भरताश्रमेभ्यः
bharatāśramebhyaḥ
|
Genitive |
भरताश्रमस्य
bharatāśramasya
|
भरताश्रमयोः
bharatāśramayoḥ
|
भरताश्रमाणाम्
bharatāśramāṇām
|
Locative |
भरताश्रमे
bharatāśrame
|
भरताश्रमयोः
bharatāśramayoḥ
|
भरताश्रमेषु
bharatāśrameṣu
|