| Singular | Dual | Plural |
Nominativo |
भरताश्रमः
bharatāśramaḥ
|
भरताश्रमौ
bharatāśramau
|
भरताश्रमाः
bharatāśramāḥ
|
Vocativo |
भरताश्रम
bharatāśrama
|
भरताश्रमौ
bharatāśramau
|
भरताश्रमाः
bharatāśramāḥ
|
Acusativo |
भरताश्रमम्
bharatāśramam
|
भरताश्रमौ
bharatāśramau
|
भरताश्रमान्
bharatāśramān
|
Instrumental |
भरताश्रमेण
bharatāśrameṇa
|
भरताश्रमाभ्याम्
bharatāśramābhyām
|
भरताश्रमैः
bharatāśramaiḥ
|
Dativo |
भरताश्रमाय
bharatāśramāya
|
भरताश्रमाभ्याम्
bharatāśramābhyām
|
भरताश्रमेभ्यः
bharatāśramebhyaḥ
|
Ablativo |
भरताश्रमात्
bharatāśramāt
|
भरताश्रमाभ्याम्
bharatāśramābhyām
|
भरताश्रमेभ्यः
bharatāśramebhyaḥ
|
Genitivo |
भरताश्रमस्य
bharatāśramasya
|
भरताश्रमयोः
bharatāśramayoḥ
|
भरताश्रमाणाम्
bharatāśramāṇām
|
Locativo |
भरताश्रमे
bharatāśrame
|
भरताश्रमयोः
bharatāśramayoḥ
|
भरताश्रमेषु
bharatāśrameṣu
|