Sanskrit tools

Sanskrit declension


Declension of भरतेश्वरतीर्थ bharateśvaratīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतेश्वरतीर्थम् bharateśvaratīrtham
भरतेश्वरतीर्थे bharateśvaratīrthe
भरतेश्वरतीर्थानि bharateśvaratīrthāni
Vocative भरतेश्वरतीर्थ bharateśvaratīrtha
भरतेश्वरतीर्थे bharateśvaratīrthe
भरतेश्वरतीर्थानि bharateśvaratīrthāni
Accusative भरतेश्वरतीर्थम् bharateśvaratīrtham
भरतेश्वरतीर्थे bharateśvaratīrthe
भरतेश्वरतीर्थानि bharateśvaratīrthāni
Instrumental भरतेश्वरतीर्थेन bharateśvaratīrthena
भरतेश्वरतीर्थाभ्याम् bharateśvaratīrthābhyām
भरतेश्वरतीर्थैः bharateśvaratīrthaiḥ
Dative भरतेश्वरतीर्थाय bharateśvaratīrthāya
भरतेश्वरतीर्थाभ्याम् bharateśvaratīrthābhyām
भरतेश्वरतीर्थेभ्यः bharateśvaratīrthebhyaḥ
Ablative भरतेश्वरतीर्थात् bharateśvaratīrthāt
भरतेश्वरतीर्थाभ्याम् bharateśvaratīrthābhyām
भरतेश्वरतीर्थेभ्यः bharateśvaratīrthebhyaḥ
Genitive भरतेश्वरतीर्थस्य bharateśvaratīrthasya
भरतेश्वरतीर्थयोः bharateśvaratīrthayoḥ
भरतेश्वरतीर्थानाम् bharateśvaratīrthānām
Locative भरतेश्वरतीर्थे bharateśvaratīrthe
भरतेश्वरतीर्थयोः bharateśvaratīrthayoḥ
भरतेश्वरतीर्थेषु bharateśvaratīrtheṣu