| Singular | Dual | Plural |
Nominative |
भरतेश्वरतीर्थम्
bharateśvaratīrtham
|
भरतेश्वरतीर्थे
bharateśvaratīrthe
|
भरतेश्वरतीर्थानि
bharateśvaratīrthāni
|
Vocative |
भरतेश्वरतीर्थ
bharateśvaratīrtha
|
भरतेश्वरतीर्थे
bharateśvaratīrthe
|
भरतेश्वरतीर्थानि
bharateśvaratīrthāni
|
Accusative |
भरतेश्वरतीर्थम्
bharateśvaratīrtham
|
भरतेश्वरतीर्थे
bharateśvaratīrthe
|
भरतेश्वरतीर्थानि
bharateśvaratīrthāni
|
Instrumental |
भरतेश्वरतीर्थेन
bharateśvaratīrthena
|
भरतेश्वरतीर्थाभ्याम्
bharateśvaratīrthābhyām
|
भरतेश्वरतीर्थैः
bharateśvaratīrthaiḥ
|
Dative |
भरतेश्वरतीर्थाय
bharateśvaratīrthāya
|
भरतेश्वरतीर्थाभ्याम्
bharateśvaratīrthābhyām
|
भरतेश्वरतीर्थेभ्यः
bharateśvaratīrthebhyaḥ
|
Ablative |
भरतेश्वरतीर्थात्
bharateśvaratīrthāt
|
भरतेश्वरतीर्थाभ्याम्
bharateśvaratīrthābhyām
|
भरतेश्वरतीर्थेभ्यः
bharateśvaratīrthebhyaḥ
|
Genitive |
भरतेश्वरतीर्थस्य
bharateśvaratīrthasya
|
भरतेश्वरतीर्थयोः
bharateśvaratīrthayoḥ
|
भरतेश्वरतीर्थानाम्
bharateśvaratīrthānām
|
Locative |
भरतेश्वरतीर्थे
bharateśvaratīrthe
|
भरतेश्वरतीर्थयोः
bharateśvaratīrthayoḥ
|
भरतेश्वरतीर्थेषु
bharateśvaratīrtheṣu
|