| Singular | Dual | Plural |
Nominativo |
भरतेश्वरतीर्थम्
bharateśvaratīrtham
|
भरतेश्वरतीर्थे
bharateśvaratīrthe
|
भरतेश्वरतीर्थानि
bharateśvaratīrthāni
|
Vocativo |
भरतेश्वरतीर्थ
bharateśvaratīrtha
|
भरतेश्वरतीर्थे
bharateśvaratīrthe
|
भरतेश्वरतीर्थानि
bharateśvaratīrthāni
|
Acusativo |
भरतेश्वरतीर्थम्
bharateśvaratīrtham
|
भरतेश्वरतीर्थे
bharateśvaratīrthe
|
भरतेश्वरतीर्थानि
bharateśvaratīrthāni
|
Instrumental |
भरतेश्वरतीर्थेन
bharateśvaratīrthena
|
भरतेश्वरतीर्थाभ्याम्
bharateśvaratīrthābhyām
|
भरतेश्वरतीर्थैः
bharateśvaratīrthaiḥ
|
Dativo |
भरतेश्वरतीर्थाय
bharateśvaratīrthāya
|
भरतेश्वरतीर्थाभ्याम्
bharateśvaratīrthābhyām
|
भरतेश्वरतीर्थेभ्यः
bharateśvaratīrthebhyaḥ
|
Ablativo |
भरतेश्वरतीर्थात्
bharateśvaratīrthāt
|
भरतेश्वरतीर्थाभ्याम्
bharateśvaratīrthābhyām
|
भरतेश्वरतीर्थेभ्यः
bharateśvaratīrthebhyaḥ
|
Genitivo |
भरतेश्वरतीर्थस्य
bharateśvaratīrthasya
|
भरतेश्वरतीर्थयोः
bharateśvaratīrthayoḥ
|
भरतेश्वरतीर्थानाम्
bharateśvaratīrthānām
|
Locativo |
भरतेश्वरतीर्थे
bharateśvaratīrthe
|
भरतेश्वरतीर्थयोः
bharateśvaratīrthayoḥ
|
भरतेश्वरतीर्थेषु
bharateśvaratīrtheṣu
|