Sanskrit tools

Sanskrit declension


Declension of भरद्वाज bharadvāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरद्वाजः bharadvājaḥ
भरद्वाजौ bharadvājau
भरद्वाजाः bharadvājāḥ
Vocative भरद्वाज bharadvāja
भरद्वाजौ bharadvājau
भरद्वाजाः bharadvājāḥ
Accusative भरद्वाजम् bharadvājam
भरद्वाजौ bharadvājau
भरद्वाजान् bharadvājān
Instrumental भरद्वाजेन bharadvājena
भरद्वाजाभ्याम् bharadvājābhyām
भरद्वाजैः bharadvājaiḥ
Dative भरद्वाजाय bharadvājāya
भरद्वाजाभ्याम् bharadvājābhyām
भरद्वाजेभ्यः bharadvājebhyaḥ
Ablative भरद्वाजात् bharadvājāt
भरद्वाजाभ्याम् bharadvājābhyām
भरद्वाजेभ्यः bharadvājebhyaḥ
Genitive भरद्वाजस्य bharadvājasya
भरद्वाजयोः bharadvājayoḥ
भरद्वाजानाम् bharadvājānām
Locative भरद्वाजे bharadvāje
भरद्वाजयोः bharadvājayoḥ
भरद्वाजेषु bharadvājeṣu