| Singular | Dual | Plural |
Nominativo |
भरद्वाजः
bharadvājaḥ
|
भरद्वाजौ
bharadvājau
|
भरद्वाजाः
bharadvājāḥ
|
Vocativo |
भरद्वाज
bharadvāja
|
भरद्वाजौ
bharadvājau
|
भरद्वाजाः
bharadvājāḥ
|
Acusativo |
भरद्वाजम्
bharadvājam
|
भरद्वाजौ
bharadvājau
|
भरद्वाजान्
bharadvājān
|
Instrumental |
भरद्वाजेन
bharadvājena
|
भरद्वाजाभ्याम्
bharadvājābhyām
|
भरद्वाजैः
bharadvājaiḥ
|
Dativo |
भरद्वाजाय
bharadvājāya
|
भरद्वाजाभ्याम्
bharadvājābhyām
|
भरद्वाजेभ्यः
bharadvājebhyaḥ
|
Ablativo |
भरद्वाजात्
bharadvājāt
|
भरद्वाजाभ्याम्
bharadvājābhyām
|
भरद्वाजेभ्यः
bharadvājebhyaḥ
|
Genitivo |
भरद्वाजस्य
bharadvājasya
|
भरद्वाजयोः
bharadvājayoḥ
|
भरद्वाजानाम्
bharadvājānām
|
Locativo |
भरद्वाजे
bharadvāje
|
भरद्वाजयोः
bharadvājayoḥ
|
भरद्वाजेषु
bharadvājeṣu
|