Sanskrit tools

Sanskrit declension


Declension of भरद्वाजप्रादुर्भाव bharadvājaprādurbhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरद्वाजप्रादुर्भावः bharadvājaprādurbhāvaḥ
भरद्वाजप्रादुर्भावौ bharadvājaprādurbhāvau
भरद्वाजप्रादुर्भावाः bharadvājaprādurbhāvāḥ
Vocative भरद्वाजप्रादुर्भाव bharadvājaprādurbhāva
भरद्वाजप्रादुर्भावौ bharadvājaprādurbhāvau
भरद्वाजप्रादुर्भावाः bharadvājaprādurbhāvāḥ
Accusative भरद्वाजप्रादुर्भावम् bharadvājaprādurbhāvam
भरद्वाजप्रादुर्भावौ bharadvājaprādurbhāvau
भरद्वाजप्रादुर्भावान् bharadvājaprādurbhāvān
Instrumental भरद्वाजप्रादुर्भावेण bharadvājaprādurbhāveṇa
भरद्वाजप्रादुर्भावाभ्याम् bharadvājaprādurbhāvābhyām
भरद्वाजप्रादुर्भावैः bharadvājaprādurbhāvaiḥ
Dative भरद्वाजप्रादुर्भावाय bharadvājaprādurbhāvāya
भरद्वाजप्रादुर्भावाभ्याम् bharadvājaprādurbhāvābhyām
भरद्वाजप्रादुर्भावेभ्यः bharadvājaprādurbhāvebhyaḥ
Ablative भरद्वाजप्रादुर्भावात् bharadvājaprādurbhāvāt
भरद्वाजप्रादुर्भावाभ्याम् bharadvājaprādurbhāvābhyām
भरद्वाजप्रादुर्भावेभ्यः bharadvājaprādurbhāvebhyaḥ
Genitive भरद्वाजप्रादुर्भावस्य bharadvājaprādurbhāvasya
भरद्वाजप्रादुर्भावयोः bharadvājaprādurbhāvayoḥ
भरद्वाजप्रादुर्भावाणाम् bharadvājaprādurbhāvāṇām
Locative भरद्वाजप्रादुर्भावे bharadvājaprādurbhāve
भरद्वाजप्रादुर्भावयोः bharadvājaprādurbhāvayoḥ
भरद्वाजप्रादुर्भावेषु bharadvājaprādurbhāveṣu