Herramientas de sánscrito

Declinación del sánscrito


Declinación de भरद्वाजप्रादुर्भाव bharadvājaprādurbhāva, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भरद्वाजप्रादुर्भावः bharadvājaprādurbhāvaḥ
भरद्वाजप्रादुर्भावौ bharadvājaprādurbhāvau
भरद्वाजप्रादुर्भावाः bharadvājaprādurbhāvāḥ
Vocativo भरद्वाजप्रादुर्भाव bharadvājaprādurbhāva
भरद्वाजप्रादुर्भावौ bharadvājaprādurbhāvau
भरद्वाजप्रादुर्भावाः bharadvājaprādurbhāvāḥ
Acusativo भरद्वाजप्रादुर्भावम् bharadvājaprādurbhāvam
भरद्वाजप्रादुर्भावौ bharadvājaprādurbhāvau
भरद्वाजप्रादुर्भावान् bharadvājaprādurbhāvān
Instrumental भरद्वाजप्रादुर्भावेण bharadvājaprādurbhāveṇa
भरद्वाजप्रादुर्भावाभ्याम् bharadvājaprādurbhāvābhyām
भरद्वाजप्रादुर्भावैः bharadvājaprādurbhāvaiḥ
Dativo भरद्वाजप्रादुर्भावाय bharadvājaprādurbhāvāya
भरद्वाजप्रादुर्भावाभ्याम् bharadvājaprādurbhāvābhyām
भरद्वाजप्रादुर्भावेभ्यः bharadvājaprādurbhāvebhyaḥ
Ablativo भरद्वाजप्रादुर्भावात् bharadvājaprādurbhāvāt
भरद्वाजप्रादुर्भावाभ्याम् bharadvājaprādurbhāvābhyām
भरद्वाजप्रादुर्भावेभ्यः bharadvājaprādurbhāvebhyaḥ
Genitivo भरद्वाजप्रादुर्भावस्य bharadvājaprādurbhāvasya
भरद्वाजप्रादुर्भावयोः bharadvājaprādurbhāvayoḥ
भरद्वाजप्रादुर्भावाणाम् bharadvājaprādurbhāvāṇām
Locativo भरद्वाजप्रादुर्भावे bharadvājaprādurbhāve
भरद्वाजप्रादुर्भावयोः bharadvājaprādurbhāvayoḥ
भरद्वाजप्रादुर्भावेषु bharadvājaprādurbhāveṣu