| Singular | Dual | Plural |
Nominativo |
भरद्वाजप्रादुर्भावः
bharadvājaprādurbhāvaḥ
|
भरद्वाजप्रादुर्भावौ
bharadvājaprādurbhāvau
|
भरद्वाजप्रादुर्भावाः
bharadvājaprādurbhāvāḥ
|
Vocativo |
भरद्वाजप्रादुर्भाव
bharadvājaprādurbhāva
|
भरद्वाजप्रादुर्भावौ
bharadvājaprādurbhāvau
|
भरद्वाजप्रादुर्भावाः
bharadvājaprādurbhāvāḥ
|
Acusativo |
भरद्वाजप्रादुर्भावम्
bharadvājaprādurbhāvam
|
भरद्वाजप्रादुर्भावौ
bharadvājaprādurbhāvau
|
भरद्वाजप्रादुर्भावान्
bharadvājaprādurbhāvān
|
Instrumental |
भरद्वाजप्रादुर्भावेण
bharadvājaprādurbhāveṇa
|
भरद्वाजप्रादुर्भावाभ्याम्
bharadvājaprādurbhāvābhyām
|
भरद्वाजप्रादुर्भावैः
bharadvājaprādurbhāvaiḥ
|
Dativo |
भरद्वाजप्रादुर्भावाय
bharadvājaprādurbhāvāya
|
भरद्वाजप्रादुर्भावाभ्याम्
bharadvājaprādurbhāvābhyām
|
भरद्वाजप्रादुर्भावेभ्यः
bharadvājaprādurbhāvebhyaḥ
|
Ablativo |
भरद्वाजप्रादुर्भावात्
bharadvājaprādurbhāvāt
|
भरद्वाजप्रादुर्भावाभ्याम्
bharadvājaprādurbhāvābhyām
|
भरद्वाजप्रादुर्भावेभ्यः
bharadvājaprādurbhāvebhyaḥ
|
Genitivo |
भरद्वाजप्रादुर्भावस्य
bharadvājaprādurbhāvasya
|
भरद्वाजप्रादुर्भावयोः
bharadvājaprādurbhāvayoḥ
|
भरद्वाजप्रादुर्भावाणाम्
bharadvājaprādurbhāvāṇām
|
Locativo |
भरद्वाजप्रादुर्भावे
bharadvājaprādurbhāve
|
भरद्वाजप्रादुर्भावयोः
bharadvājaprādurbhāvayoḥ
|
भरद्वाजप्रादुर्भावेषु
bharadvājaprādurbhāveṣu
|