Sanskrit tools

Sanskrit declension


Declension of भरद्वाजशिक्षा bharadvājaśikṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरद्वाजशिक्षा bharadvājaśikṣā
भरद्वाजशिक्षे bharadvājaśikṣe
भरद्वाजशिक्षाः bharadvājaśikṣāḥ
Vocative भरद्वाजशिक्षे bharadvājaśikṣe
भरद्वाजशिक्षे bharadvājaśikṣe
भरद्वाजशिक्षाः bharadvājaśikṣāḥ
Accusative भरद्वाजशिक्षाम् bharadvājaśikṣām
भरद्वाजशिक्षे bharadvājaśikṣe
भरद्वाजशिक्षाः bharadvājaśikṣāḥ
Instrumental भरद्वाजशिक्षया bharadvājaśikṣayā
भरद्वाजशिक्षाभ्याम् bharadvājaśikṣābhyām
भरद्वाजशिक्षाभिः bharadvājaśikṣābhiḥ
Dative भरद्वाजशिक्षायै bharadvājaśikṣāyai
भरद्वाजशिक्षाभ्याम् bharadvājaśikṣābhyām
भरद्वाजशिक्षाभ्यः bharadvājaśikṣābhyaḥ
Ablative भरद्वाजशिक्षायाः bharadvājaśikṣāyāḥ
भरद्वाजशिक्षाभ्याम् bharadvājaśikṣābhyām
भरद्वाजशिक्षाभ्यः bharadvājaśikṣābhyaḥ
Genitive भरद्वाजशिक्षायाः bharadvājaśikṣāyāḥ
भरद्वाजशिक्षयोः bharadvājaśikṣayoḥ
भरद्वाजशिक्षाणाम् bharadvājaśikṣāṇām
Locative भरद्वाजशिक्षायाम् bharadvājaśikṣāyām
भरद्वाजशिक्षयोः bharadvājaśikṣayoḥ
भरद्वाजशिक्षासु bharadvājaśikṣāsu