| Singular | Dual | Plural |
Nominativo |
भरद्वाजशिक्षा
bharadvājaśikṣā
|
भरद्वाजशिक्षे
bharadvājaśikṣe
|
भरद्वाजशिक्षाः
bharadvājaśikṣāḥ
|
Vocativo |
भरद्वाजशिक्षे
bharadvājaśikṣe
|
भरद्वाजशिक्षे
bharadvājaśikṣe
|
भरद्वाजशिक्षाः
bharadvājaśikṣāḥ
|
Acusativo |
भरद्वाजशिक्षाम्
bharadvājaśikṣām
|
भरद्वाजशिक्षे
bharadvājaśikṣe
|
भरद्वाजशिक्षाः
bharadvājaśikṣāḥ
|
Instrumental |
भरद्वाजशिक्षया
bharadvājaśikṣayā
|
भरद्वाजशिक्षाभ्याम्
bharadvājaśikṣābhyām
|
भरद्वाजशिक्षाभिः
bharadvājaśikṣābhiḥ
|
Dativo |
भरद्वाजशिक्षायै
bharadvājaśikṣāyai
|
भरद्वाजशिक्षाभ्याम्
bharadvājaśikṣābhyām
|
भरद्वाजशिक्षाभ्यः
bharadvājaśikṣābhyaḥ
|
Ablativo |
भरद्वाजशिक्षायाः
bharadvājaśikṣāyāḥ
|
भरद्वाजशिक्षाभ्याम्
bharadvājaśikṣābhyām
|
भरद्वाजशिक्षाभ्यः
bharadvājaśikṣābhyaḥ
|
Genitivo |
भरद्वाजशिक्षायाः
bharadvājaśikṣāyāḥ
|
भरद्वाजशिक्षयोः
bharadvājaśikṣayoḥ
|
भरद्वाजशिक्षाणाम्
bharadvājaśikṣāṇām
|
Locativo |
भरद्वाजशिक्षायाम्
bharadvājaśikṣāyām
|
भरद्वाजशिक्षयोः
bharadvājaśikṣayoḥ
|
भरद्वाजशिक्षासु
bharadvājaśikṣāsu
|