Singular | Dual | Plural | |
Nominative |
भरमः
bharamaḥ |
भरमौ
bharamau |
भरमाः
bharamāḥ |
Vocative |
भरम
bharama |
भरमौ
bharamau |
भरमाः
bharamāḥ |
Accusative |
भरमम्
bharamam |
भरमौ
bharamau |
भरमान्
bharamān |
Instrumental |
भरमेण
bharameṇa |
भरमाभ्याम्
bharamābhyām |
भरमैः
bharamaiḥ |
Dative |
भरमाय
bharamāya |
भरमाभ्याम्
bharamābhyām |
भरमेभ्यः
bharamebhyaḥ |
Ablative |
भरमात्
bharamāt |
भरमाभ्याम्
bharamābhyām |
भरमेभ्यः
bharamebhyaḥ |
Genitive |
भरमस्य
bharamasya |
भरमयोः
bharamayoḥ |
भरमाणाम्
bharamāṇām |
Locative |
भरमे
bharame |
भरमयोः
bharamayoḥ |
भरमेषु
bharameṣu |