Singular | Dual | Plural | |
Nominativo |
भरमः
bharamaḥ |
भरमौ
bharamau |
भरमाः
bharamāḥ |
Vocativo |
भरम
bharama |
भरमौ
bharamau |
भरमाः
bharamāḥ |
Acusativo |
भरमम्
bharamam |
भरमौ
bharamau |
भरमान्
bharamān |
Instrumental |
भरमेण
bharameṇa |
भरमाभ्याम्
bharamābhyām |
भरमैः
bharamaiḥ |
Dativo |
भरमाय
bharamāya |
भरमाभ्याम्
bharamābhyām |
भरमेभ्यः
bharamebhyaḥ |
Ablativo |
भरमात्
bharamāt |
भरमाभ्याम्
bharamābhyām |
भरमेभ्यः
bharamebhyaḥ |
Genitivo |
भरमस्य
bharamasya |
भरमयोः
bharamayoḥ |
भरमाणाम्
bharamāṇām |
Locativo |
भरमे
bharame |
भरमयोः
bharamayoḥ |
भरमेषु
bharameṣu |