Singular | Dual | Plural | |
Nominative |
भरितम्
bharitam |
भरिते
bharite |
भरितानि
bharitāni |
Vocative |
भरित
bharita |
भरिते
bharite |
भरितानि
bharitāni |
Accusative |
भरितम्
bharitam |
भरिते
bharite |
भरितानि
bharitāni |
Instrumental |
भरितेन
bharitena |
भरिताभ्याम्
bharitābhyām |
भरितैः
bharitaiḥ |
Dative |
भरिताय
bharitāya |
भरिताभ्याम्
bharitābhyām |
भरितेभ्यः
bharitebhyaḥ |
Ablative |
भरितात्
bharitāt |
भरिताभ्याम्
bharitābhyām |
भरितेभ्यः
bharitebhyaḥ |
Genitive |
भरितस्य
bharitasya |
भरितयोः
bharitayoḥ |
भरितानाम्
bharitānām |
Locative |
भरिते
bharite |
भरितयोः
bharitayoḥ |
भरितेषु
bhariteṣu |