Singular | Dual | Plural | |
Nominativo |
भरितम्
bharitam |
भरिते
bharite |
भरितानि
bharitāni |
Vocativo |
भरित
bharita |
भरिते
bharite |
भरितानि
bharitāni |
Acusativo |
भरितम्
bharitam |
भरिते
bharite |
भरितानि
bharitāni |
Instrumental |
भरितेन
bharitena |
भरिताभ्याम्
bharitābhyām |
भरितैः
bharitaiḥ |
Dativo |
भरिताय
bharitāya |
भरिताभ्याम्
bharitābhyām |
भरितेभ्यः
bharitebhyaḥ |
Ablativo |
भरितात्
bharitāt |
भरिताभ्याम्
bharitābhyām |
भरितेभ्यः
bharitebhyaḥ |
Genitivo |
भरितस्य
bharitasya |
भरितयोः
bharitayoḥ |
भरितानाम्
bharitānām |
Locativo |
भरिते
bharite |
भरितयोः
bharitayoḥ |
भरितेषु
bhariteṣu |