| Singular | Dual | Plural |
Nominative |
भर्तृघ्ना
bhartṛghnā
|
भर्तृघ्ने
bhartṛghne
|
भर्तृघ्नाः
bhartṛghnāḥ
|
Vocative |
भर्तृघ्ने
bhartṛghne
|
भर्तृघ्ने
bhartṛghne
|
भर्तृघ्नाः
bhartṛghnāḥ
|
Accusative |
भर्तृघ्नाम्
bhartṛghnām
|
भर्तृघ्ने
bhartṛghne
|
भर्तृघ्नाः
bhartṛghnāḥ
|
Instrumental |
भर्तृघ्नया
bhartṛghnayā
|
भर्तृघ्नाभ्याम्
bhartṛghnābhyām
|
भर्तृघ्नाभिः
bhartṛghnābhiḥ
|
Dative |
भर्तृघ्नायै
bhartṛghnāyai
|
भर्तृघ्नाभ्याम्
bhartṛghnābhyām
|
भर्तृघ्नाभ्यः
bhartṛghnābhyaḥ
|
Ablative |
भर्तृघ्नायाः
bhartṛghnāyāḥ
|
भर्तृघ्नाभ्याम्
bhartṛghnābhyām
|
भर्तृघ्नाभ्यः
bhartṛghnābhyaḥ
|
Genitive |
भर्तृघ्नायाः
bhartṛghnāyāḥ
|
भर्तृघ्नयोः
bhartṛghnayoḥ
|
भर्तृघ्नानाम्
bhartṛghnānām
|
Locative |
भर्तृघ्नायाम्
bhartṛghnāyām
|
भर्तृघ्नयोः
bhartṛghnayoḥ
|
भर्तृघ्नासु
bhartṛghnāsu
|