Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भर्तृघ्ना bhartṛghnā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भर्तृघ्ना bhartṛghnā
भर्तृघ्ने bhartṛghne
भर्तृघ्नाः bhartṛghnāḥ
Vocativo भर्तृघ्ने bhartṛghne
भर्तृघ्ने bhartṛghne
भर्तृघ्नाः bhartṛghnāḥ
Acusativo भर्तृघ्नाम् bhartṛghnām
भर्तृघ्ने bhartṛghne
भर्तृघ्नाः bhartṛghnāḥ
Instrumental भर्तृघ्नया bhartṛghnayā
भर्तृघ्नाभ्याम् bhartṛghnābhyām
भर्तृघ्नाभिः bhartṛghnābhiḥ
Dativo भर्तृघ्नायै bhartṛghnāyai
भर्तृघ्नाभ्याम् bhartṛghnābhyām
भर्तृघ्नाभ्यः bhartṛghnābhyaḥ
Ablativo भर्तृघ्नायाः bhartṛghnāyāḥ
भर्तृघ्नाभ्याम् bhartṛghnābhyām
भर्तृघ्नाभ्यः bhartṛghnābhyaḥ
Genitivo भर्तृघ्नायाः bhartṛghnāyāḥ
भर्तृघ्नयोः bhartṛghnayoḥ
भर्तृघ्नानाम् bhartṛghnānām
Locativo भर्तृघ्नायाम् bhartṛghnāyām
भर्तृघ्नयोः bhartṛghnayoḥ
भर्तृघ्नासु bhartṛghnāsu