Singular | Dual | Plural | |
Nominative |
भर्तृघ्नीः
bhartṛghnīḥ |
भर्तृघ्नियौ
bhartṛghniyau |
भर्तृघ्नियः
bhartṛghniyaḥ |
Vocative |
भर्तृघ्नीः
bhartṛghnīḥ |
भर्तृघ्नियौ
bhartṛghniyau |
भर्तृघ्नियः
bhartṛghniyaḥ |
Accusative |
भर्तृघ्नियम्
bhartṛghniyam |
भर्तृघ्नियौ
bhartṛghniyau |
भर्तृघ्नियः
bhartṛghniyaḥ |
Instrumental |
भर्तृघ्निया
bhartṛghniyā |
भर्तृघ्नीभ्याम्
bhartṛghnībhyām |
भर्तृघ्नीभिः
bhartṛghnībhiḥ |
Dative |
भर्तृघ्निये
bhartṛghniye भर्तृघ्नियै bhartṛghniyai |
भर्तृघ्नीभ्याम्
bhartṛghnībhyām |
भर्तृघ्नीभ्यः
bhartṛghnībhyaḥ |
Ablative |
भर्तृघ्नियः
bhartṛghniyaḥ भर्तृघ्नियाः bhartṛghniyāḥ |
भर्तृघ्नीभ्याम्
bhartṛghnībhyām |
भर्तृघ्नीभ्यः
bhartṛghnībhyaḥ |
Genitive |
भर्तृघ्नियः
bhartṛghniyaḥ भर्तृघ्नियाः bhartṛghniyāḥ |
भर्तृघ्नियोः
bhartṛghniyoḥ |
भर्तृघ्नियाम्
bhartṛghniyām भर्तृघ्नीनाम् bhartṛghnīnām |
Locative |
भर्तृघ्नियि
bhartṛghniyi भर्तृघ्नियाम् bhartṛghniyām |
भर्तृघ्नियोः
bhartṛghniyoḥ |
भर्तृघ्नीषु
bhartṛghnīṣu |