| Singular | Dual | Plural |
Nominative |
भर्तृजयः
bhartṛjayaḥ
|
भर्तृजयौ
bhartṛjayau
|
भर्तृजयाः
bhartṛjayāḥ
|
Vocative |
भर्तृजय
bhartṛjaya
|
भर्तृजयौ
bhartṛjayau
|
भर्तृजयाः
bhartṛjayāḥ
|
Accusative |
भर्तृजयम्
bhartṛjayam
|
भर्तृजयौ
bhartṛjayau
|
भर्तृजयान्
bhartṛjayān
|
Instrumental |
भर्तृजयेन
bhartṛjayena
|
भर्तृजयाभ्याम्
bhartṛjayābhyām
|
भर्तृजयैः
bhartṛjayaiḥ
|
Dative |
भर्तृजयाय
bhartṛjayāya
|
भर्तृजयाभ्याम्
bhartṛjayābhyām
|
भर्तृजयेभ्यः
bhartṛjayebhyaḥ
|
Ablative |
भर्तृजयात्
bhartṛjayāt
|
भर्तृजयाभ्याम्
bhartṛjayābhyām
|
भर्तृजयेभ्यः
bhartṛjayebhyaḥ
|
Genitive |
भर्तृजयस्य
bhartṛjayasya
|
भर्तृजययोः
bhartṛjayayoḥ
|
भर्तृजयानाम्
bhartṛjayānām
|
Locative |
भर्तृजये
bhartṛjaye
|
भर्तृजययोः
bhartṛjayayoḥ
|
भर्तृजयेषु
bhartṛjayeṣu
|