Sanskrit tools

Sanskrit declension


Declension of भर्तृजय bhartṛjaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृजयः bhartṛjayaḥ
भर्तृजयौ bhartṛjayau
भर्तृजयाः bhartṛjayāḥ
Vocative भर्तृजय bhartṛjaya
भर्तृजयौ bhartṛjayau
भर्तृजयाः bhartṛjayāḥ
Accusative भर्तृजयम् bhartṛjayam
भर्तृजयौ bhartṛjayau
भर्तृजयान् bhartṛjayān
Instrumental भर्तृजयेन bhartṛjayena
भर्तृजयाभ्याम् bhartṛjayābhyām
भर्तृजयैः bhartṛjayaiḥ
Dative भर्तृजयाय bhartṛjayāya
भर्तृजयाभ्याम् bhartṛjayābhyām
भर्तृजयेभ्यः bhartṛjayebhyaḥ
Ablative भर्तृजयात् bhartṛjayāt
भर्तृजयाभ्याम् bhartṛjayābhyām
भर्तृजयेभ्यः bhartṛjayebhyaḥ
Genitive भर्तृजयस्य bhartṛjayasya
भर्तृजययोः bhartṛjayayoḥ
भर्तृजयानाम् bhartṛjayānām
Locative भर्तृजये bhartṛjaye
भर्तृजययोः bhartṛjayayoḥ
भर्तृजयेषु bhartṛjayeṣu