Herramientas de sánscrito

Declinación del sánscrito


Declinación de भर्तृजय bhartṛjaya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भर्तृजयः bhartṛjayaḥ
भर्तृजयौ bhartṛjayau
भर्तृजयाः bhartṛjayāḥ
Vocativo भर्तृजय bhartṛjaya
भर्तृजयौ bhartṛjayau
भर्तृजयाः bhartṛjayāḥ
Acusativo भर्तृजयम् bhartṛjayam
भर्तृजयौ bhartṛjayau
भर्तृजयान् bhartṛjayān
Instrumental भर्तृजयेन bhartṛjayena
भर्तृजयाभ्याम् bhartṛjayābhyām
भर्तृजयैः bhartṛjayaiḥ
Dativo भर्तृजयाय bhartṛjayāya
भर्तृजयाभ्याम् bhartṛjayābhyām
भर्तृजयेभ्यः bhartṛjayebhyaḥ
Ablativo भर्तृजयात् bhartṛjayāt
भर्तृजयाभ्याम् bhartṛjayābhyām
भर्तृजयेभ्यः bhartṛjayebhyaḥ
Genitivo भर्तृजयस्य bhartṛjayasya
भर्तृजययोः bhartṛjayayoḥ
भर्तृजयानाम् bhartṛjayānām
Locativo भर्तृजये bhartṛjaye
भर्तृजययोः bhartṛjayayoḥ
भर्तृजयेषु bhartṛjayeṣu