Sanskrit tools

Sanskrit declension


Declension of भर्तृता bhartṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृता bhartṛtā
भर्तृते bhartṛte
भर्तृताः bhartṛtāḥ
Vocative भर्तृते bhartṛte
भर्तृते bhartṛte
भर्तृताः bhartṛtāḥ
Accusative भर्तृताम् bhartṛtām
भर्तृते bhartṛte
भर्तृताः bhartṛtāḥ
Instrumental भर्तृतया bhartṛtayā
भर्तृताभ्याम् bhartṛtābhyām
भर्तृताभिः bhartṛtābhiḥ
Dative भर्तृतायै bhartṛtāyai
भर्तृताभ्याम् bhartṛtābhyām
भर्तृताभ्यः bhartṛtābhyaḥ
Ablative भर्तृतायाः bhartṛtāyāḥ
भर्तृताभ्याम् bhartṛtābhyām
भर्तृताभ्यः bhartṛtābhyaḥ
Genitive भर्तृतायाः bhartṛtāyāḥ
भर्तृतयोः bhartṛtayoḥ
भर्तृतानाम् bhartṛtānām
Locative भर्तृतायाम् bhartṛtāyām
भर्तृतयोः bhartṛtayoḥ
भर्तृतासु bhartṛtāsu