Singular | Dual | Plural | |
Nominative |
भर्तृता
bhartṛtā |
भर्तृते
bhartṛte |
भर्तृताः
bhartṛtāḥ |
Vocative |
भर्तृते
bhartṛte |
भर्तृते
bhartṛte |
भर्तृताः
bhartṛtāḥ |
Accusative |
भर्तृताम्
bhartṛtām |
भर्तृते
bhartṛte |
भर्तृताः
bhartṛtāḥ |
Instrumental |
भर्तृतया
bhartṛtayā |
भर्तृताभ्याम्
bhartṛtābhyām |
भर्तृताभिः
bhartṛtābhiḥ |
Dative |
भर्तृतायै
bhartṛtāyai |
भर्तृताभ्याम्
bhartṛtābhyām |
भर्तृताभ्यः
bhartṛtābhyaḥ |
Ablative |
भर्तृतायाः
bhartṛtāyāḥ |
भर्तृताभ्याम्
bhartṛtābhyām |
भर्तृताभ्यः
bhartṛtābhyaḥ |
Genitive |
भर्तृतायाः
bhartṛtāyāḥ |
भर्तृतयोः
bhartṛtayoḥ |
भर्तृतानाम्
bhartṛtānām |
Locative |
भर्तृतायाम्
bhartṛtāyām |
भर्तृतयोः
bhartṛtayoḥ |
भर्तृतासु
bhartṛtāsu |