Singular | Dual | Plural | |
Nominativo |
भर्तृता
bhartṛtā |
भर्तृते
bhartṛte |
भर्तृताः
bhartṛtāḥ |
Vocativo |
भर्तृते
bhartṛte |
भर्तृते
bhartṛte |
भर्तृताः
bhartṛtāḥ |
Acusativo |
भर्तृताम्
bhartṛtām |
भर्तृते
bhartṛte |
भर्तृताः
bhartṛtāḥ |
Instrumental |
भर्तृतया
bhartṛtayā |
भर्तृताभ्याम्
bhartṛtābhyām |
भर्तृताभिः
bhartṛtābhiḥ |
Dativo |
भर्तृतायै
bhartṛtāyai |
भर्तृताभ्याम्
bhartṛtābhyām |
भर्तृताभ्यः
bhartṛtābhyaḥ |
Ablativo |
भर्तृतायाः
bhartṛtāyāḥ |
भर्तृताभ्याम्
bhartṛtābhyām |
भर्तृताभ्यः
bhartṛtābhyaḥ |
Genitivo |
भर्तृतायाः
bhartṛtāyāḥ |
भर्तृतयोः
bhartṛtayoḥ |
भर्तृतानाम्
bhartṛtānām |
Locativo |
भर्तृतायाम्
bhartṛtāyām |
भर्तृतयोः
bhartṛtayoḥ |
भर्तृतासु
bhartṛtāsu |