Sanskrit tools

Sanskrit declension


Declension of भर्तृतांगता bhartṛtāṁgatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृतांगता bhartṛtāṁgatā
भर्तृतांगते bhartṛtāṁgate
भर्तृतांगताः bhartṛtāṁgatāḥ
Vocative भर्तृतांगते bhartṛtāṁgate
भर्तृतांगते bhartṛtāṁgate
भर्तृतांगताः bhartṛtāṁgatāḥ
Accusative भर्तृतांगताम् bhartṛtāṁgatām
भर्तृतांगते bhartṛtāṁgate
भर्तृतांगताः bhartṛtāṁgatāḥ
Instrumental भर्तृतांगतया bhartṛtāṁgatayā
भर्तृतांगताभ्याम् bhartṛtāṁgatābhyām
भर्तृतांगताभिः bhartṛtāṁgatābhiḥ
Dative भर्तृतांगतायै bhartṛtāṁgatāyai
भर्तृतांगताभ्याम् bhartṛtāṁgatābhyām
भर्तृतांगताभ्यः bhartṛtāṁgatābhyaḥ
Ablative भर्तृतांगतायाः bhartṛtāṁgatāyāḥ
भर्तृतांगताभ्याम् bhartṛtāṁgatābhyām
भर्तृतांगताभ्यः bhartṛtāṁgatābhyaḥ
Genitive भर्तृतांगतायाः bhartṛtāṁgatāyāḥ
भर्तृतांगतयोः bhartṛtāṁgatayoḥ
भर्तृतांगतानाम् bhartṛtāṁgatānām
Locative भर्तृतांगतायाम् bhartṛtāṁgatāyām
भर्तृतांगतयोः bhartṛtāṁgatayoḥ
भर्तृतांगतासु bhartṛtāṁgatāsu