| Singular | Dual | Plural |
Nominativo |
भर्तृतांगता
bhartṛtāṁgatā
|
भर्तृतांगते
bhartṛtāṁgate
|
भर्तृतांगताः
bhartṛtāṁgatāḥ
|
Vocativo |
भर्तृतांगते
bhartṛtāṁgate
|
भर्तृतांगते
bhartṛtāṁgate
|
भर्तृतांगताः
bhartṛtāṁgatāḥ
|
Acusativo |
भर्तृतांगताम्
bhartṛtāṁgatām
|
भर्तृतांगते
bhartṛtāṁgate
|
भर्तृतांगताः
bhartṛtāṁgatāḥ
|
Instrumental |
भर्तृतांगतया
bhartṛtāṁgatayā
|
भर्तृतांगताभ्याम्
bhartṛtāṁgatābhyām
|
भर्तृतांगताभिः
bhartṛtāṁgatābhiḥ
|
Dativo |
भर्तृतांगतायै
bhartṛtāṁgatāyai
|
भर्तृतांगताभ्याम्
bhartṛtāṁgatābhyām
|
भर्तृतांगताभ्यः
bhartṛtāṁgatābhyaḥ
|
Ablativo |
भर्तृतांगतायाः
bhartṛtāṁgatāyāḥ
|
भर्तृतांगताभ्याम्
bhartṛtāṁgatābhyām
|
भर्तृतांगताभ्यः
bhartṛtāṁgatābhyaḥ
|
Genitivo |
भर्तृतांगतायाः
bhartṛtāṁgatāyāḥ
|
भर्तृतांगतयोः
bhartṛtāṁgatayoḥ
|
भर्तृतांगतानाम्
bhartṛtāṁgatānām
|
Locativo |
भर्तृतांगतायाम्
bhartṛtāṁgatāyām
|
भर्तृतांगतयोः
bhartṛtāṁgatayoḥ
|
भर्तृतांगतासु
bhartṛtāṁgatāsu
|