Sanskrit tools

Sanskrit declension


Declension of भर्तृतांगत bhartṛtāṁgata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृतांगतम् bhartṛtāṁgatam
भर्तृतांगते bhartṛtāṁgate
भर्तृतांगतानि bhartṛtāṁgatāni
Vocative भर्तृतांगत bhartṛtāṁgata
भर्तृतांगते bhartṛtāṁgate
भर्तृतांगतानि bhartṛtāṁgatāni
Accusative भर्तृतांगतम् bhartṛtāṁgatam
भर्तृतांगते bhartṛtāṁgate
भर्तृतांगतानि bhartṛtāṁgatāni
Instrumental भर्तृतांगतेन bhartṛtāṁgatena
भर्तृतांगताभ्याम् bhartṛtāṁgatābhyām
भर्तृतांगतैः bhartṛtāṁgataiḥ
Dative भर्तृतांगताय bhartṛtāṁgatāya
भर्तृतांगताभ्याम् bhartṛtāṁgatābhyām
भर्तृतांगतेभ्यः bhartṛtāṁgatebhyaḥ
Ablative भर्तृतांगतात् bhartṛtāṁgatāt
भर्तृतांगताभ्याम् bhartṛtāṁgatābhyām
भर्तृतांगतेभ्यः bhartṛtāṁgatebhyaḥ
Genitive भर्तृतांगतस्य bhartṛtāṁgatasya
भर्तृतांगतयोः bhartṛtāṁgatayoḥ
भर्तृतांगतानाम् bhartṛtāṁgatānām
Locative भर्तृतांगते bhartṛtāṁgate
भर्तृतांगतयोः bhartṛtāṁgatayoḥ
भर्तृतांगतेषु bhartṛtāṁgateṣu