Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भर्तृतांगत bhartṛtāṁgata, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भर्तृतांगतम् bhartṛtāṁgatam
भर्तृतांगते bhartṛtāṁgate
भर्तृतांगतानि bhartṛtāṁgatāni
Vocativo भर्तृतांगत bhartṛtāṁgata
भर्तृतांगते bhartṛtāṁgate
भर्तृतांगतानि bhartṛtāṁgatāni
Acusativo भर्तृतांगतम् bhartṛtāṁgatam
भर्तृतांगते bhartṛtāṁgate
भर्तृतांगतानि bhartṛtāṁgatāni
Instrumental भर्तृतांगतेन bhartṛtāṁgatena
भर्तृतांगताभ्याम् bhartṛtāṁgatābhyām
भर्तृतांगतैः bhartṛtāṁgataiḥ
Dativo भर्तृतांगताय bhartṛtāṁgatāya
भर्तृतांगताभ्याम् bhartṛtāṁgatābhyām
भर्तृतांगतेभ्यः bhartṛtāṁgatebhyaḥ
Ablativo भर्तृतांगतात् bhartṛtāṁgatāt
भर्तृतांगताभ्याम् bhartṛtāṁgatābhyām
भर्तृतांगतेभ्यः bhartṛtāṁgatebhyaḥ
Genitivo भर्तृतांगतस्य bhartṛtāṁgatasya
भर्तृतांगतयोः bhartṛtāṁgatayoḥ
भर्तृतांगतानाम् bhartṛtāṁgatānām
Locativo भर्तृतांगते bhartṛtāṁgate
भर्तृतांगतयोः bhartṛtāṁgatayoḥ
भर्तृतांगतेषु bhartṛtāṁgateṣu