| Singular | Dual | Plural |
Nominative |
भर्तृदर्शनलालसम्
bhartṛdarśanalālasam
|
भर्तृदर्शनलालसे
bhartṛdarśanalālase
|
भर्तृदर्शनलालसानि
bhartṛdarśanalālasāni
|
Vocative |
भर्तृदर्शनलालस
bhartṛdarśanalālasa
|
भर्तृदर्शनलालसे
bhartṛdarśanalālase
|
भर्तृदर्शनलालसानि
bhartṛdarśanalālasāni
|
Accusative |
भर्तृदर्शनलालसम्
bhartṛdarśanalālasam
|
भर्तृदर्शनलालसे
bhartṛdarśanalālase
|
भर्तृदर्शनलालसानि
bhartṛdarśanalālasāni
|
Instrumental |
भर्तृदर्शनलालसेन
bhartṛdarśanalālasena
|
भर्तृदर्शनलालसाभ्याम्
bhartṛdarśanalālasābhyām
|
भर्तृदर्शनलालसैः
bhartṛdarśanalālasaiḥ
|
Dative |
भर्तृदर्शनलालसाय
bhartṛdarśanalālasāya
|
भर्तृदर्शनलालसाभ्याम्
bhartṛdarśanalālasābhyām
|
भर्तृदर्शनलालसेभ्यः
bhartṛdarśanalālasebhyaḥ
|
Ablative |
भर्तृदर्शनलालसात्
bhartṛdarśanalālasāt
|
भर्तृदर्शनलालसाभ्याम्
bhartṛdarśanalālasābhyām
|
भर्तृदर्शनलालसेभ्यः
bhartṛdarśanalālasebhyaḥ
|
Genitive |
भर्तृदर्शनलालसस्य
bhartṛdarśanalālasasya
|
भर्तृदर्शनलालसयोः
bhartṛdarśanalālasayoḥ
|
भर्तृदर्शनलालसानाम्
bhartṛdarśanalālasānām
|
Locative |
भर्तृदर्शनलालसे
bhartṛdarśanalālase
|
भर्तृदर्शनलालसयोः
bhartṛdarśanalālasayoḥ
|
भर्तृदर्शनलालसेषु
bhartṛdarśanalālaseṣu
|