| Singular | Dual | Plural |
Nominativo |
भर्तृदर्शनलालसम्
bhartṛdarśanalālasam
|
भर्तृदर्शनलालसे
bhartṛdarśanalālase
|
भर्तृदर्शनलालसानि
bhartṛdarśanalālasāni
|
Vocativo |
भर्तृदर्शनलालस
bhartṛdarśanalālasa
|
भर्तृदर्शनलालसे
bhartṛdarśanalālase
|
भर्तृदर्शनलालसानि
bhartṛdarśanalālasāni
|
Acusativo |
भर्तृदर्शनलालसम्
bhartṛdarśanalālasam
|
भर्तृदर्शनलालसे
bhartṛdarśanalālase
|
भर्तृदर्शनलालसानि
bhartṛdarśanalālasāni
|
Instrumental |
भर्तृदर्शनलालसेन
bhartṛdarśanalālasena
|
भर्तृदर्शनलालसाभ्याम्
bhartṛdarśanalālasābhyām
|
भर्तृदर्शनलालसैः
bhartṛdarśanalālasaiḥ
|
Dativo |
भर्तृदर्शनलालसाय
bhartṛdarśanalālasāya
|
भर्तृदर्शनलालसाभ्याम्
bhartṛdarśanalālasābhyām
|
भर्तृदर्शनलालसेभ्यः
bhartṛdarśanalālasebhyaḥ
|
Ablativo |
भर्तृदर्शनलालसात्
bhartṛdarśanalālasāt
|
भर्तृदर्शनलालसाभ्याम्
bhartṛdarśanalālasābhyām
|
भर्तृदर्शनलालसेभ्यः
bhartṛdarśanalālasebhyaḥ
|
Genitivo |
भर्तृदर्शनलालसस्य
bhartṛdarśanalālasasya
|
भर्तृदर्शनलालसयोः
bhartṛdarśanalālasayoḥ
|
भर्तृदर्शनलालसानाम्
bhartṛdarśanalālasānām
|
Locativo |
भर्तृदर्शनलालसे
bhartṛdarśanalālase
|
भर्तृदर्शनलालसयोः
bhartṛdarśanalālasayoḥ
|
भर्तृदर्शनलालसेषु
bhartṛdarśanalālaseṣu
|