Sanskrit tools

Sanskrit declension


Declension of भर्तृदुहितृ bhartṛduhitṛ, f.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative भर्तृदुहिता bhartṛduhitā
भर्तृदुहितारौ bhartṛduhitārau
भर्तृदुहितारः bhartṛduhitāraḥ
Vocative भर्तृदुहितः bhartṛduhitaḥ
भर्तृदुहितारौ bhartṛduhitārau
भर्तृदुहितारः bhartṛduhitāraḥ
Accusative भर्तृदुहितारम् bhartṛduhitāram
भर्तृदुहितारौ bhartṛduhitārau
भर्तृदुहितॄः bhartṛduhitṝḥ
Instrumental भर्तृदुहित्रा bhartṛduhitrā
भर्तृदुहितृभ्याम् bhartṛduhitṛbhyām
भर्तृदुहितृभिः bhartṛduhitṛbhiḥ
Dative भर्तृदुहित्रे bhartṛduhitre
भर्तृदुहितृभ्याम् bhartṛduhitṛbhyām
भर्तृदुहितृभ्यः bhartṛduhitṛbhyaḥ
Ablative भर्तृदुहितुः bhartṛduhituḥ
भर्तृदुहितृभ्याम् bhartṛduhitṛbhyām
भर्तृदुहितृभ्यः bhartṛduhitṛbhyaḥ
Genitive भर्तृदुहितुः bhartṛduhituḥ
भर्तृदुहित्रोः bhartṛduhitroḥ
भर्तृदुहितॄणाम् bhartṛduhitṝṇām
Locative भर्तृदुहितरि bhartṛduhitari
भर्तृदुहित्रोः bhartṛduhitroḥ
भर्तृदुहितृषु bhartṛduhitṛṣu