| Singular | Dual | Plural |
Nominativo |
भर्तृदुहिता
bhartṛduhitā
|
भर्तृदुहितारौ
bhartṛduhitārau
|
भर्तृदुहितारः
bhartṛduhitāraḥ
|
Vocativo |
भर्तृदुहितः
bhartṛduhitaḥ
|
भर्तृदुहितारौ
bhartṛduhitārau
|
भर्तृदुहितारः
bhartṛduhitāraḥ
|
Acusativo |
भर्तृदुहितारम्
bhartṛduhitāram
|
भर्तृदुहितारौ
bhartṛduhitārau
|
भर्तृदुहितॄः
bhartṛduhitṝḥ
|
Instrumental |
भर्तृदुहित्रा
bhartṛduhitrā
|
भर्तृदुहितृभ्याम्
bhartṛduhitṛbhyām
|
भर्तृदुहितृभिः
bhartṛduhitṛbhiḥ
|
Dativo |
भर्तृदुहित्रे
bhartṛduhitre
|
भर्तृदुहितृभ्याम्
bhartṛduhitṛbhyām
|
भर्तृदुहितृभ्यः
bhartṛduhitṛbhyaḥ
|
Ablativo |
भर्तृदुहितुः
bhartṛduhituḥ
|
भर्तृदुहितृभ्याम्
bhartṛduhitṛbhyām
|
भर्तृदुहितृभ्यः
bhartṛduhitṛbhyaḥ
|
Genitivo |
भर्तृदुहितुः
bhartṛduhituḥ
|
भर्तृदुहित्रोः
bhartṛduhitroḥ
|
भर्तृदुहितॄणाम्
bhartṛduhitṝṇām
|
Locativo |
भर्तृदुहितरि
bhartṛduhitari
|
भर्तृदुहित्रोः
bhartṛduhitroḥ
|
भर्तृदुहितृषु
bhartṛduhitṛṣu
|