Sanskrit tools

Sanskrit declension


Declension of भर्तृदृढव्रता bhartṛdṛḍhavratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृदृढव्रता bhartṛdṛḍhavratā
भर्तृदृढव्रते bhartṛdṛḍhavrate
भर्तृदृढव्रताः bhartṛdṛḍhavratāḥ
Vocative भर्तृदृढव्रते bhartṛdṛḍhavrate
भर्तृदृढव्रते bhartṛdṛḍhavrate
भर्तृदृढव्रताः bhartṛdṛḍhavratāḥ
Accusative भर्तृदृढव्रताम् bhartṛdṛḍhavratām
भर्तृदृढव्रते bhartṛdṛḍhavrate
भर्तृदृढव्रताः bhartṛdṛḍhavratāḥ
Instrumental भर्तृदृढव्रतया bhartṛdṛḍhavratayā
भर्तृदृढव्रताभ्याम् bhartṛdṛḍhavratābhyām
भर्तृदृढव्रताभिः bhartṛdṛḍhavratābhiḥ
Dative भर्तृदृढव्रतायै bhartṛdṛḍhavratāyai
भर्तृदृढव्रताभ्याम् bhartṛdṛḍhavratābhyām
भर्तृदृढव्रताभ्यः bhartṛdṛḍhavratābhyaḥ
Ablative भर्तृदृढव्रतायाः bhartṛdṛḍhavratāyāḥ
भर्तृदृढव्रताभ्याम् bhartṛdṛḍhavratābhyām
भर्तृदृढव्रताभ्यः bhartṛdṛḍhavratābhyaḥ
Genitive भर्तृदृढव्रतायाः bhartṛdṛḍhavratāyāḥ
भर्तृदृढव्रतयोः bhartṛdṛḍhavratayoḥ
भर्तृदृढव्रतानाम् bhartṛdṛḍhavratānām
Locative भर्तृदृढव्रतायाम् bhartṛdṛḍhavratāyām
भर्तृदृढव्रतयोः bhartṛdṛḍhavratayoḥ
भर्तृदृढव्रतासु bhartṛdṛḍhavratāsu