| Singular | Dual | Plural |
Nominative |
भर्तृदृढव्रता
bhartṛdṛḍhavratā
|
भर्तृदृढव्रते
bhartṛdṛḍhavrate
|
भर्तृदृढव्रताः
bhartṛdṛḍhavratāḥ
|
Vocative |
भर्तृदृढव्रते
bhartṛdṛḍhavrate
|
भर्तृदृढव्रते
bhartṛdṛḍhavrate
|
भर्तृदृढव्रताः
bhartṛdṛḍhavratāḥ
|
Accusative |
भर्तृदृढव्रताम्
bhartṛdṛḍhavratām
|
भर्तृदृढव्रते
bhartṛdṛḍhavrate
|
भर्तृदृढव्रताः
bhartṛdṛḍhavratāḥ
|
Instrumental |
भर्तृदृढव्रतया
bhartṛdṛḍhavratayā
|
भर्तृदृढव्रताभ्याम्
bhartṛdṛḍhavratābhyām
|
भर्तृदृढव्रताभिः
bhartṛdṛḍhavratābhiḥ
|
Dative |
भर्तृदृढव्रतायै
bhartṛdṛḍhavratāyai
|
भर्तृदृढव्रताभ्याम्
bhartṛdṛḍhavratābhyām
|
भर्तृदृढव्रताभ्यः
bhartṛdṛḍhavratābhyaḥ
|
Ablative |
भर्तृदृढव्रतायाः
bhartṛdṛḍhavratāyāḥ
|
भर्तृदृढव्रताभ्याम्
bhartṛdṛḍhavratābhyām
|
भर्तृदृढव्रताभ्यः
bhartṛdṛḍhavratābhyaḥ
|
Genitive |
भर्तृदृढव्रतायाः
bhartṛdṛḍhavratāyāḥ
|
भर्तृदृढव्रतयोः
bhartṛdṛḍhavratayoḥ
|
भर्तृदृढव्रतानाम्
bhartṛdṛḍhavratānām
|
Locative |
भर्तृदृढव्रतायाम्
bhartṛdṛḍhavratāyām
|
भर्तृदृढव्रतयोः
bhartṛdṛḍhavratayoḥ
|
भर्तृदृढव्रतासु
bhartṛdṛḍhavratāsu
|