Herramientas de sánscrito

Declinación del sánscrito


Declinación de भर्तृदृढव्रता bhartṛdṛḍhavratā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भर्तृदृढव्रता bhartṛdṛḍhavratā
भर्तृदृढव्रते bhartṛdṛḍhavrate
भर्तृदृढव्रताः bhartṛdṛḍhavratāḥ
Vocativo भर्तृदृढव्रते bhartṛdṛḍhavrate
भर्तृदृढव्रते bhartṛdṛḍhavrate
भर्तृदृढव्रताः bhartṛdṛḍhavratāḥ
Acusativo भर्तृदृढव्रताम् bhartṛdṛḍhavratām
भर्तृदृढव्रते bhartṛdṛḍhavrate
भर्तृदृढव्रताः bhartṛdṛḍhavratāḥ
Instrumental भर्तृदृढव्रतया bhartṛdṛḍhavratayā
भर्तृदृढव्रताभ्याम् bhartṛdṛḍhavratābhyām
भर्तृदृढव्रताभिः bhartṛdṛḍhavratābhiḥ
Dativo भर्तृदृढव्रतायै bhartṛdṛḍhavratāyai
भर्तृदृढव्रताभ्याम् bhartṛdṛḍhavratābhyām
भर्तृदृढव्रताभ्यः bhartṛdṛḍhavratābhyaḥ
Ablativo भर्तृदृढव्रतायाः bhartṛdṛḍhavratāyāḥ
भर्तृदृढव्रताभ्याम् bhartṛdṛḍhavratābhyām
भर्तृदृढव्रताभ्यः bhartṛdṛḍhavratābhyaḥ
Genitivo भर्तृदृढव्रतायाः bhartṛdṛḍhavratāyāḥ
भर्तृदृढव्रतयोः bhartṛdṛḍhavratayoḥ
भर्तृदृढव्रतानाम् bhartṛdṛḍhavratānām
Locativo भर्तृदृढव्रतायाम् bhartṛdṛḍhavratāyām
भर्तृदृढव्रतयोः bhartṛdṛḍhavratayoḥ
भर्तृदृढव्रतासु bhartṛdṛḍhavratāsu