Sanskrit tools

Sanskrit declension


Declension of भर्तृदेवता bhartṛdevatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृदेवता bhartṛdevatā
भर्तृदेवते bhartṛdevate
भर्तृदेवताः bhartṛdevatāḥ
Vocative भर्तृदेवते bhartṛdevate
भर्तृदेवते bhartṛdevate
भर्तृदेवताः bhartṛdevatāḥ
Accusative भर्तृदेवताम् bhartṛdevatām
भर्तृदेवते bhartṛdevate
भर्तृदेवताः bhartṛdevatāḥ
Instrumental भर्तृदेवतया bhartṛdevatayā
भर्तृदेवताभ्याम् bhartṛdevatābhyām
भर्तृदेवताभिः bhartṛdevatābhiḥ
Dative भर्तृदेवतायै bhartṛdevatāyai
भर्तृदेवताभ्याम् bhartṛdevatābhyām
भर्तृदेवताभ्यः bhartṛdevatābhyaḥ
Ablative भर्तृदेवतायाः bhartṛdevatāyāḥ
भर्तृदेवताभ्याम् bhartṛdevatābhyām
भर्तृदेवताभ्यः bhartṛdevatābhyaḥ
Genitive भर्तृदेवतायाः bhartṛdevatāyāḥ
भर्तृदेवतयोः bhartṛdevatayoḥ
भर्तृदेवतानाम् bhartṛdevatānām
Locative भर्तृदेवतायाम् bhartṛdevatāyām
भर्तृदेवतयोः bhartṛdevatayoḥ
भर्तृदेवतासु bhartṛdevatāsu