| Singular | Dual | Plural |
Nominativo |
भर्तृदेवता
bhartṛdevatā
|
भर्तृदेवते
bhartṛdevate
|
भर्तृदेवताः
bhartṛdevatāḥ
|
Vocativo |
भर्तृदेवते
bhartṛdevate
|
भर्तृदेवते
bhartṛdevate
|
भर्तृदेवताः
bhartṛdevatāḥ
|
Acusativo |
भर्तृदेवताम्
bhartṛdevatām
|
भर्तृदेवते
bhartṛdevate
|
भर्तृदेवताः
bhartṛdevatāḥ
|
Instrumental |
भर्तृदेवतया
bhartṛdevatayā
|
भर्तृदेवताभ्याम्
bhartṛdevatābhyām
|
भर्तृदेवताभिः
bhartṛdevatābhiḥ
|
Dativo |
भर्तृदेवतायै
bhartṛdevatāyai
|
भर्तृदेवताभ्याम्
bhartṛdevatābhyām
|
भर्तृदेवताभ्यः
bhartṛdevatābhyaḥ
|
Ablativo |
भर्तृदेवतायाः
bhartṛdevatāyāḥ
|
भर्तृदेवताभ्याम्
bhartṛdevatābhyām
|
भर्तृदेवताभ्यः
bhartṛdevatābhyaḥ
|
Genitivo |
भर्तृदेवतायाः
bhartṛdevatāyāḥ
|
भर्तृदेवतयोः
bhartṛdevatayoḥ
|
भर्तृदेवतानाम्
bhartṛdevatānām
|
Locativo |
भर्तृदेवतायाम्
bhartṛdevatāyām
|
भर्तृदेवतयोः
bhartṛdevatayoḥ
|
भर्तृदेवतासु
bhartṛdevatāsu
|