Sanskrit tools

Sanskrit declension


Declension of भर्तृदैवता bhartṛdaivatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृदैवता bhartṛdaivatā
भर्तृदैवते bhartṛdaivate
भर्तृदैवताः bhartṛdaivatāḥ
Vocative भर्तृदैवते bhartṛdaivate
भर्तृदैवते bhartṛdaivate
भर्तृदैवताः bhartṛdaivatāḥ
Accusative भर्तृदैवताम् bhartṛdaivatām
भर्तृदैवते bhartṛdaivate
भर्तृदैवताः bhartṛdaivatāḥ
Instrumental भर्तृदैवतया bhartṛdaivatayā
भर्तृदैवताभ्याम् bhartṛdaivatābhyām
भर्तृदैवताभिः bhartṛdaivatābhiḥ
Dative भर्तृदैवतायै bhartṛdaivatāyai
भर्तृदैवताभ्याम् bhartṛdaivatābhyām
भर्तृदैवताभ्यः bhartṛdaivatābhyaḥ
Ablative भर्तृदैवतायाः bhartṛdaivatāyāḥ
भर्तृदैवताभ्याम् bhartṛdaivatābhyām
भर्तृदैवताभ्यः bhartṛdaivatābhyaḥ
Genitive भर्तृदैवतायाः bhartṛdaivatāyāḥ
भर्तृदैवतयोः bhartṛdaivatayoḥ
भर्तृदैवतानाम् bhartṛdaivatānām
Locative भर्तृदैवतायाम् bhartṛdaivatāyām
भर्तृदैवतयोः bhartṛdaivatayoḥ
भर्तृदैवतासु bhartṛdaivatāsu