| Singular | Dual | Plural |
Nominative |
भर्तृदैवता
bhartṛdaivatā
|
भर्तृदैवते
bhartṛdaivate
|
भर्तृदैवताः
bhartṛdaivatāḥ
|
Vocative |
भर्तृदैवते
bhartṛdaivate
|
भर्तृदैवते
bhartṛdaivate
|
भर्तृदैवताः
bhartṛdaivatāḥ
|
Accusative |
भर्तृदैवताम्
bhartṛdaivatām
|
भर्तृदैवते
bhartṛdaivate
|
भर्तृदैवताः
bhartṛdaivatāḥ
|
Instrumental |
भर्तृदैवतया
bhartṛdaivatayā
|
भर्तृदैवताभ्याम्
bhartṛdaivatābhyām
|
भर्तृदैवताभिः
bhartṛdaivatābhiḥ
|
Dative |
भर्तृदैवतायै
bhartṛdaivatāyai
|
भर्तृदैवताभ्याम्
bhartṛdaivatābhyām
|
भर्तृदैवताभ्यः
bhartṛdaivatābhyaḥ
|
Ablative |
भर्तृदैवतायाः
bhartṛdaivatāyāḥ
|
भर्तृदैवताभ्याम्
bhartṛdaivatābhyām
|
भर्तृदैवताभ्यः
bhartṛdaivatābhyaḥ
|
Genitive |
भर्तृदैवतायाः
bhartṛdaivatāyāḥ
|
भर्तृदैवतयोः
bhartṛdaivatayoḥ
|
भर्तृदैवतानाम्
bhartṛdaivatānām
|
Locative |
भर्तृदैवतायाम्
bhartṛdaivatāyām
|
भर्तृदैवतयोः
bhartṛdaivatayoḥ
|
भर्तृदैवतासु
bhartṛdaivatāsu
|