Herramientas de sánscrito

Declinación del sánscrito


Declinación de भर्तृदैवता bhartṛdaivatā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भर्तृदैवता bhartṛdaivatā
भर्तृदैवते bhartṛdaivate
भर्तृदैवताः bhartṛdaivatāḥ
Vocativo भर्तृदैवते bhartṛdaivate
भर्तृदैवते bhartṛdaivate
भर्तृदैवताः bhartṛdaivatāḥ
Acusativo भर्तृदैवताम् bhartṛdaivatām
भर्तृदैवते bhartṛdaivate
भर्तृदैवताः bhartṛdaivatāḥ
Instrumental भर्तृदैवतया bhartṛdaivatayā
भर्तृदैवताभ्याम् bhartṛdaivatābhyām
भर्तृदैवताभिः bhartṛdaivatābhiḥ
Dativo भर्तृदैवतायै bhartṛdaivatāyai
भर्तृदैवताभ्याम् bhartṛdaivatābhyām
भर्तृदैवताभ्यः bhartṛdaivatābhyaḥ
Ablativo भर्तृदैवतायाः bhartṛdaivatāyāḥ
भर्तृदैवताभ्याम् bhartṛdaivatābhyām
भर्तृदैवताभ्यः bhartṛdaivatābhyaḥ
Genitivo भर्तृदैवतायाः bhartṛdaivatāyāḥ
भर्तृदैवतयोः bhartṛdaivatayoḥ
भर्तृदैवतानाम् bhartṛdaivatānām
Locativo भर्तृदैवतायाम् bhartṛdaivatāyām
भर्तृदैवतयोः bhartṛdaivatayoḥ
भर्तृदैवतासु bhartṛdaivatāsu