Sanskrit tools

Sanskrit declension


Declension of भर्तृप्रिया bhartṛpriyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृप्रिया bhartṛpriyā
भर्तृप्रिये bhartṛpriye
भर्तृप्रियाः bhartṛpriyāḥ
Vocative भर्तृप्रिये bhartṛpriye
भर्तृप्रिये bhartṛpriye
भर्तृप्रियाः bhartṛpriyāḥ
Accusative भर्तृप्रियाम् bhartṛpriyām
भर्तृप्रिये bhartṛpriye
भर्तृप्रियाः bhartṛpriyāḥ
Instrumental भर्तृप्रियया bhartṛpriyayā
भर्तृप्रियाभ्याम् bhartṛpriyābhyām
भर्तृप्रियाभिः bhartṛpriyābhiḥ
Dative भर्तृप्रियायै bhartṛpriyāyai
भर्तृप्रियाभ्याम् bhartṛpriyābhyām
भर्तृप्रियाभ्यः bhartṛpriyābhyaḥ
Ablative भर्तृप्रियायाः bhartṛpriyāyāḥ
भर्तृप्रियाभ्याम् bhartṛpriyābhyām
भर्तृप्रियाभ्यः bhartṛpriyābhyaḥ
Genitive भर्तृप्रियायाः bhartṛpriyāyāḥ
भर्तृप्रिययोः bhartṛpriyayoḥ
भर्तृप्रियाणाम् bhartṛpriyāṇām
Locative भर्तृप्रियायाम् bhartṛpriyāyām
भर्तृप्रिययोः bhartṛpriyayoḥ
भर्तृप्रियासु bhartṛpriyāsu