| Singular | Dual | Plural |
Nominativo |
भर्तृप्रिया
bhartṛpriyā
|
भर्तृप्रिये
bhartṛpriye
|
भर्तृप्रियाः
bhartṛpriyāḥ
|
Vocativo |
भर्तृप्रिये
bhartṛpriye
|
भर्तृप्रिये
bhartṛpriye
|
भर्तृप्रियाः
bhartṛpriyāḥ
|
Acusativo |
भर्तृप्रियाम्
bhartṛpriyām
|
भर्तृप्रिये
bhartṛpriye
|
भर्तृप्रियाः
bhartṛpriyāḥ
|
Instrumental |
भर्तृप्रियया
bhartṛpriyayā
|
भर्तृप्रियाभ्याम्
bhartṛpriyābhyām
|
भर्तृप्रियाभिः
bhartṛpriyābhiḥ
|
Dativo |
भर्तृप्रियायै
bhartṛpriyāyai
|
भर्तृप्रियाभ्याम्
bhartṛpriyābhyām
|
भर्तृप्रियाभ्यः
bhartṛpriyābhyaḥ
|
Ablativo |
भर्तृप्रियायाः
bhartṛpriyāyāḥ
|
भर्तृप्रियाभ्याम्
bhartṛpriyābhyām
|
भर्तृप्रियाभ्यः
bhartṛpriyābhyaḥ
|
Genitivo |
भर्तृप्रियायाः
bhartṛpriyāyāḥ
|
भर्तृप्रिययोः
bhartṛpriyayoḥ
|
भर्तृप्रियाणाम्
bhartṛpriyāṇām
|
Locativo |
भर्तृप्रियायाम्
bhartṛpriyāyām
|
भर्तृप्रिययोः
bhartṛpriyayoḥ
|
भर्तृप्रियासु
bhartṛpriyāsu
|